Declension table of ?dhautabalī

Deva

FeminineSingularDualPlural
Nominativedhautabalī dhautabalyau dhautabalyaḥ
Vocativedhautabali dhautabalyau dhautabalyaḥ
Accusativedhautabalīm dhautabalyau dhautabalīḥ
Instrumentaldhautabalyā dhautabalībhyām dhautabalībhiḥ
Dativedhautabalyai dhautabalībhyām dhautabalībhyaḥ
Ablativedhautabalyāḥ dhautabalībhyām dhautabalībhyaḥ
Genitivedhautabalyāḥ dhautabalyoḥ dhautabalīnām
Locativedhautabalyām dhautabalyoḥ dhautabalīṣu

Compound dhautabali - dhautabalī -

Adverb -dhautabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria