सुबन्तावली ?धौतबली

Roma

स्त्रीएकद्विबहु
प्रथमाधौतबली धौतबल्यौ धौतबल्यः
सम्बोधनम्धौतबलि धौतबल्यौ धौतबल्यः
द्वितीयाधौतबलीम् धौतबल्यौ धौतबलीः
तृतीयाधौतबल्या धौतबलीभ्याम् धौतबलीभिः
चतुर्थीधौतबल्यै धौतबलीभ्याम् धौतबलीभ्यः
पञ्चमीधौतबल्याः धौतबलीभ्याम् धौतबलीभ्यः
षष्ठीधौतबल्याः धौतबल्योः धौतबलीनाम्
सप्तमीधौतबल्याम् धौतबल्योः धौतबलीषु

समास धौतबलि धौतबली

अव्यय ॰धौतबलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria