Declension table of dharmajijñāsā

Deva

FeminineSingularDualPlural
Nominativedharmajijñāsā dharmajijñāse dharmajijñāsāḥ
Vocativedharmajijñāse dharmajijñāse dharmajijñāsāḥ
Accusativedharmajijñāsām dharmajijñāse dharmajijñāsāḥ
Instrumentaldharmajijñāsayā dharmajijñāsābhyām dharmajijñāsābhiḥ
Dativedharmajijñāsāyai dharmajijñāsābhyām dharmajijñāsābhyaḥ
Ablativedharmajijñāsāyāḥ dharmajijñāsābhyām dharmajijñāsābhyaḥ
Genitivedharmajijñāsāyāḥ dharmajijñāsayoḥ dharmajijñāsānām
Locativedharmajijñāsāyām dharmajijñāsayoḥ dharmajijñāsāsu

Adverb -dharmajijñāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria