Declension table of ?dharmadhātuparirakṣiṇī

Deva

FeminineSingularDualPlural
Nominativedharmadhātuparirakṣiṇī dharmadhātuparirakṣiṇyau dharmadhātuparirakṣiṇyaḥ
Vocativedharmadhātuparirakṣiṇi dharmadhātuparirakṣiṇyau dharmadhātuparirakṣiṇyaḥ
Accusativedharmadhātuparirakṣiṇīm dharmadhātuparirakṣiṇyau dharmadhātuparirakṣiṇīḥ
Instrumentaldharmadhātuparirakṣiṇyā dharmadhātuparirakṣiṇībhyām dharmadhātuparirakṣiṇībhiḥ
Dativedharmadhātuparirakṣiṇyai dharmadhātuparirakṣiṇībhyām dharmadhātuparirakṣiṇībhyaḥ
Ablativedharmadhātuparirakṣiṇyāḥ dharmadhātuparirakṣiṇībhyām dharmadhātuparirakṣiṇībhyaḥ
Genitivedharmadhātuparirakṣiṇyāḥ dharmadhātuparirakṣiṇyoḥ dharmadhātuparirakṣiṇīnām
Locativedharmadhātuparirakṣiṇyām dharmadhātuparirakṣiṇyoḥ dharmadhātuparirakṣiṇīṣu

Compound dharmadhātuparirakṣiṇi - dharmadhātuparirakṣiṇī -

Adverb -dharmadhātuparirakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria