सुबन्तावली ?धर्मधातुपरिरक्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मधातुपरिरक्षिणी धर्मधातुपरिरक्षिण्यौ धर्मधातुपरिरक्षिण्यः
सम्बोधनम्धर्मधातुपरिरक्षिणि धर्मधातुपरिरक्षिण्यौ धर्मधातुपरिरक्षिण्यः
द्वितीयाधर्मधातुपरिरक्षिणीम् धर्मधातुपरिरक्षिण्यौ धर्मधातुपरिरक्षिणीः
तृतीयाधर्मधातुपरिरक्षिण्या धर्मधातुपरिरक्षिणीभ्याम् धर्मधातुपरिरक्षिणीभिः
चतुर्थीधर्मधातुपरिरक्षिण्यै धर्मधातुपरिरक्षिणीभ्याम् धर्मधातुपरिरक्षिणीभ्यः
पञ्चमीधर्मधातुपरिरक्षिण्याः धर्मधातुपरिरक्षिणीभ्याम् धर्मधातुपरिरक्षिणीभ्यः
षष्ठीधर्मधातुपरिरक्षिण्याः धर्मधातुपरिरक्षिण्योः धर्मधातुपरिरक्षिणीनाम्
सप्तमीधर्मधातुपरिरक्षिण्याम् धर्मधातुपरिरक्षिण्योः धर्मधातुपरिरक्षिणीषु

समास धर्मधातुपरिरक्षिणि धर्मधातुपरिरक्षिणी

अव्यय ॰धर्मधातुपरिरक्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria