Declension table of dharmādhyakṣa

Deva

MasculineSingularDualPlural
Nominativedharmādhyakṣaḥ dharmādhyakṣau dharmādhyakṣāḥ
Vocativedharmādhyakṣa dharmādhyakṣau dharmādhyakṣāḥ
Accusativedharmādhyakṣam dharmādhyakṣau dharmādhyakṣān
Instrumentaldharmādhyakṣeṇa dharmādhyakṣābhyām dharmādhyakṣaiḥ dharmādhyakṣebhiḥ
Dativedharmādhyakṣāya dharmādhyakṣābhyām dharmādhyakṣebhyaḥ
Ablativedharmādhyakṣāt dharmādhyakṣābhyām dharmādhyakṣebhyaḥ
Genitivedharmādhyakṣasya dharmādhyakṣayoḥ dharmādhyakṣāṇām
Locativedharmādhyakṣe dharmādhyakṣayoḥ dharmādhyakṣeṣu

Compound dharmādhyakṣa -

Adverb -dharmādhyakṣam -dharmādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria