Declension table of dharṣaṇa

Deva

NeuterSingularDualPlural
Nominativedharṣaṇam dharṣaṇe dharṣaṇāni
Vocativedharṣaṇa dharṣaṇe dharṣaṇāni
Accusativedharṣaṇam dharṣaṇe dharṣaṇāni
Instrumentaldharṣaṇena dharṣaṇābhyām dharṣaṇaiḥ
Dativedharṣaṇāya dharṣaṇābhyām dharṣaṇebhyaḥ
Ablativedharṣaṇāt dharṣaṇābhyām dharṣaṇebhyaḥ
Genitivedharṣaṇasya dharṣaṇayoḥ dharṣaṇānām
Locativedharṣaṇe dharṣaṇayoḥ dharṣaṇeṣu

Compound dharṣaṇa -

Adverb -dharṣaṇam -dharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria