Declension table of dharṣaṇa

Deva

MasculineSingularDualPlural
Nominativedharṣaṇaḥ dharṣaṇau dharṣaṇāḥ
Vocativedharṣaṇa dharṣaṇau dharṣaṇāḥ
Accusativedharṣaṇam dharṣaṇau dharṣaṇān
Instrumentaldharṣaṇena dharṣaṇābhyām dharṣaṇaiḥ dharṣaṇebhiḥ
Dativedharṣaṇāya dharṣaṇābhyām dharṣaṇebhyaḥ
Ablativedharṣaṇāt dharṣaṇābhyām dharṣaṇebhyaḥ
Genitivedharṣaṇasya dharṣaṇayoḥ dharṣaṇānām
Locativedharṣaṇe dharṣaṇayoḥ dharṣaṇeṣu

Compound dharṣaṇa -

Adverb -dharṣaṇam -dharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria