Declension table of ?dhanasañcaya

Deva

MasculineSingularDualPlural
Nominativedhanasañcayaḥ dhanasañcayau dhanasañcayāḥ
Vocativedhanasañcaya dhanasañcayau dhanasañcayāḥ
Accusativedhanasañcayam dhanasañcayau dhanasañcayān
Instrumentaldhanasañcayena dhanasañcayābhyām dhanasañcayaiḥ dhanasañcayebhiḥ
Dativedhanasañcayāya dhanasañcayābhyām dhanasañcayebhyaḥ
Ablativedhanasañcayāt dhanasañcayābhyām dhanasañcayebhyaḥ
Genitivedhanasañcayasya dhanasañcayayoḥ dhanasañcayānām
Locativedhanasañcaye dhanasañcayayoḥ dhanasañcayeṣu

Compound dhanasañcaya -

Adverb -dhanasañcayam -dhanasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria