सुबन्तावली ?धनसञ्चय

Roma

पुमान्एकद्विबहु
प्रथमाधनसञ्चयः धनसञ्चयौ धनसञ्चयाः
सम्बोधनम्धनसञ्चय धनसञ्चयौ धनसञ्चयाः
द्वितीयाधनसञ्चयम् धनसञ्चयौ धनसञ्चयान्
तृतीयाधनसञ्चयेन धनसञ्चयाभ्याम् धनसञ्चयैः धनसञ्चयेभिः
चतुर्थीधनसञ्चयाय धनसञ्चयाभ्याम् धनसञ्चयेभ्यः
पञ्चमीधनसञ्चयात् धनसञ्चयाभ्याम् धनसञ्चयेभ्यः
षष्ठीधनसञ्चयस्य धनसञ्चययोः धनसञ्चयानाम्
सप्तमीधनसञ्चये धनसञ्चययोः धनसञ्चयेषु

समास धनसञ्चय

अव्यय ॰धनसञ्चयम् ॰धनसञ्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria