Declension table of ?dhanarakṣa

Deva

MasculineSingularDualPlural
Nominativedhanarakṣaḥ dhanarakṣau dhanarakṣāḥ
Vocativedhanarakṣa dhanarakṣau dhanarakṣāḥ
Accusativedhanarakṣam dhanarakṣau dhanarakṣān
Instrumentaldhanarakṣeṇa dhanarakṣābhyām dhanarakṣaiḥ dhanarakṣebhiḥ
Dativedhanarakṣāya dhanarakṣābhyām dhanarakṣebhyaḥ
Ablativedhanarakṣāt dhanarakṣābhyām dhanarakṣebhyaḥ
Genitivedhanarakṣasya dhanarakṣayoḥ dhanarakṣāṇām
Locativedhanarakṣe dhanarakṣayoḥ dhanarakṣeṣu

Compound dhanarakṣa -

Adverb -dhanarakṣam -dhanarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria