सुबन्तावली ?धनरक्ष

Roma

पुमान्एकद्विबहु
प्रथमाधनरक्षः धनरक्षौ धनरक्षाः
सम्बोधनम्धनरक्ष धनरक्षौ धनरक्षाः
द्वितीयाधनरक्षम् धनरक्षौ धनरक्षान्
तृतीयाधनरक्षेण धनरक्षाभ्याम् धनरक्षैः धनरक्षेभिः
चतुर्थीधनरक्षाय धनरक्षाभ्याम् धनरक्षेभ्यः
पञ्चमीधनरक्षात् धनरक्षाभ्याम् धनरक्षेभ्यः
षष्ठीधनरक्षस्य धनरक्षयोः धनरक्षाणाम्
सप्तमीधनरक्षे धनरक्षयोः धनरक्षेषु

समास धनरक्ष

अव्यय ॰धनरक्षम् ॰धनरक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria