Declension table of ?dhanamohana

Deva

MasculineSingularDualPlural
Nominativedhanamohanaḥ dhanamohanau dhanamohanāḥ
Vocativedhanamohana dhanamohanau dhanamohanāḥ
Accusativedhanamohanam dhanamohanau dhanamohanān
Instrumentaldhanamohanena dhanamohanābhyām dhanamohanaiḥ dhanamohanebhiḥ
Dativedhanamohanāya dhanamohanābhyām dhanamohanebhyaḥ
Ablativedhanamohanāt dhanamohanābhyām dhanamohanebhyaḥ
Genitivedhanamohanasya dhanamohanayoḥ dhanamohanānām
Locativedhanamohane dhanamohanayoḥ dhanamohaneṣu

Compound dhanamohana -

Adverb -dhanamohanam -dhanamohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria