सुबन्तावली ?धनमोहन

Roma

पुमान्एकद्विबहु
प्रथमाधनमोहनः धनमोहनौ धनमोहनाः
सम्बोधनम्धनमोहन धनमोहनौ धनमोहनाः
द्वितीयाधनमोहनम् धनमोहनौ धनमोहनान्
तृतीयाधनमोहनेन धनमोहनाभ्याम् धनमोहनैः धनमोहनेभिः
चतुर्थीधनमोहनाय धनमोहनाभ्याम् धनमोहनेभ्यः
पञ्चमीधनमोहनात् धनमोहनाभ्याम् धनमोहनेभ्यः
षष्ठीधनमोहनस्य धनमोहनयोः धनमोहनानाम्
सप्तमीधनमोहने धनमोहनयोः धनमोहनेषु

समास धनमोहन

अव्यय ॰धनमोहनम् ॰धनमोहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria