Declension table of dhāya

Deva

NeuterSingularDualPlural
Nominativedhāyam dhāye dhāyāni
Vocativedhāya dhāye dhāyāni
Accusativedhāyam dhāye dhāyāni
Instrumentaldhāyena dhāyābhyām dhāyaiḥ
Dativedhāyāya dhāyābhyām dhāyebhyaḥ
Ablativedhāyāt dhāyābhyām dhāyebhyaḥ
Genitivedhāyasya dhāyayoḥ dhāyānām
Locativedhāye dhāyayoḥ dhāyeṣu

Compound dhāya -

Adverb -dhāyam -dhāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria