Declension table of dhāya

Deva

MasculineSingularDualPlural
Nominativedhāyaḥ dhāyau dhāyāḥ
Vocativedhāya dhāyau dhāyāḥ
Accusativedhāyam dhāyau dhāyān
Instrumentaldhāyena dhāyābhyām dhāyaiḥ dhāyebhiḥ
Dativedhāyāya dhāyābhyām dhāyebhyaḥ
Ablativedhāyāt dhāyābhyām dhāyebhyaḥ
Genitivedhāyasya dhāyayoḥ dhāyānām
Locativedhāye dhāyayoḥ dhāyeṣu

Compound dhāya -

Adverb -dhāyam -dhāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria