Declension table of dhāva

Deva

NeuterSingularDualPlural
Nominativedhāvam dhāve dhāvāni
Vocativedhāva dhāve dhāvāni
Accusativedhāvam dhāve dhāvāni
Instrumentaldhāvena dhāvābhyām dhāvaiḥ
Dativedhāvāya dhāvābhyām dhāvebhyaḥ
Ablativedhāvāt dhāvābhyām dhāvebhyaḥ
Genitivedhāvasya dhāvayoḥ dhāvānām
Locativedhāve dhāvayoḥ dhāveṣu

Compound dhāva -

Adverb -dhāvam -dhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria