Declension table of ?dhātuparyāyadīpikā

Deva

FeminineSingularDualPlural
Nominativedhātuparyāyadīpikā dhātuparyāyadīpike dhātuparyāyadīpikāḥ
Vocativedhātuparyāyadīpike dhātuparyāyadīpike dhātuparyāyadīpikāḥ
Accusativedhātuparyāyadīpikām dhātuparyāyadīpike dhātuparyāyadīpikāḥ
Instrumentaldhātuparyāyadīpikayā dhātuparyāyadīpikābhyām dhātuparyāyadīpikābhiḥ
Dativedhātuparyāyadīpikāyai dhātuparyāyadīpikābhyām dhātuparyāyadīpikābhyaḥ
Ablativedhātuparyāyadīpikāyāḥ dhātuparyāyadīpikābhyām dhātuparyāyadīpikābhyaḥ
Genitivedhātuparyāyadīpikāyāḥ dhātuparyāyadīpikayoḥ dhātuparyāyadīpikānām
Locativedhātuparyāyadīpikāyām dhātuparyāyadīpikayoḥ dhātuparyāyadīpikāsu

Adverb -dhātuparyāyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria