सुबन्तावली ?धातुपर्यायदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाधातुपर्यायदीपिका धातुपर्यायदीपिके धातुपर्यायदीपिकाः
सम्बोधनम्धातुपर्यायदीपिके धातुपर्यायदीपिके धातुपर्यायदीपिकाः
द्वितीयाधातुपर्यायदीपिकाम् धातुपर्यायदीपिके धातुपर्यायदीपिकाः
तृतीयाधातुपर्यायदीपिकया धातुपर्यायदीपिकाभ्याम् धातुपर्यायदीपिकाभिः
चतुर्थीधातुपर्यायदीपिकायै धातुपर्यायदीपिकाभ्याम् धातुपर्यायदीपिकाभ्यः
पञ्चमीधातुपर्यायदीपिकायाः धातुपर्यायदीपिकाभ्याम् धातुपर्यायदीपिकाभ्यः
षष्ठीधातुपर्यायदीपिकायाः धातुपर्यायदीपिकयोः धातुपर्यायदीपिकानाम्
सप्तमीधातुपर्यायदीपिकायाम् धातुपर्यायदीपिकयोः धातुपर्यायदीपिकासु

अव्यय ॰धातुपर्यायदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria