Declension table of dhātupāṭha

Deva

MasculineSingularDualPlural
Nominativedhātupāṭhaḥ dhātupāṭhau dhātupāṭhāḥ
Vocativedhātupāṭha dhātupāṭhau dhātupāṭhāḥ
Accusativedhātupāṭham dhātupāṭhau dhātupāṭhān
Instrumentaldhātupāṭhena dhātupāṭhābhyām dhātupāṭhaiḥ
Dativedhātupāṭhāya dhātupāṭhābhyām dhātupāṭhebhyaḥ
Ablativedhātupāṭhāt dhātupāṭhābhyām dhātupāṭhebhyaḥ
Genitivedhātupāṭhasya dhātupāṭhayoḥ dhātupāṭhānām
Locativedhātupāṭhe dhātupāṭhayoḥ dhātupāṭheṣu

Compound dhātupāṭha -

Adverb -dhātupāṭham -dhātupāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria