Declension table of dhātumaya

Deva

MasculineSingularDualPlural
Nominativedhātumayaḥ dhātumayau dhātumayāḥ
Vocativedhātumaya dhātumayau dhātumayāḥ
Accusativedhātumayam dhātumayau dhātumayān
Instrumentaldhātumayena dhātumayābhyām dhātumayaiḥ dhātumayebhiḥ
Dativedhātumayāya dhātumayābhyām dhātumayebhyaḥ
Ablativedhātumayāt dhātumayābhyām dhātumayebhyaḥ
Genitivedhātumayasya dhātumayayoḥ dhātumayānām
Locativedhātumaye dhātumayayoḥ dhātumayeṣu

Compound dhātumaya -

Adverb -dhātumayam -dhātumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria