Declension table of dhātugarbha

Deva

MasculineSingularDualPlural
Nominativedhātugarbhaḥ dhātugarbhau dhātugarbhāḥ
Vocativedhātugarbha dhātugarbhau dhātugarbhāḥ
Accusativedhātugarbham dhātugarbhau dhātugarbhān
Instrumentaldhātugarbheṇa dhātugarbhābhyām dhātugarbhaiḥ
Dativedhātugarbhāya dhātugarbhābhyām dhātugarbhebhyaḥ
Ablativedhātugarbhāt dhātugarbhābhyām dhātugarbhebhyaḥ
Genitivedhātugarbhasya dhātugarbhayoḥ dhātugarbhāṇām
Locativedhātugarbhe dhātugarbhayoḥ dhātugarbheṣu

Compound dhātugarbha -

Adverb -dhātugarbham -dhātugarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria