Declension table of dhātu

Deva

NeuterSingularDualPlural
Nominativedhātu dhātunī dhātūni
Vocativedhātu dhātunī dhātūni
Accusativedhātu dhātunī dhātūni
Instrumentaldhātunā dhātubhyām dhātubhiḥ
Dativedhātune dhātubhyām dhātubhyaḥ
Ablativedhātunaḥ dhātubhyām dhātubhyaḥ
Genitivedhātunaḥ dhātunoḥ dhātūnām
Locativedhātuni dhātunoḥ dhātuṣu

Compound dhātu -

Adverb -dhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria