Declension table of dhātu

Deva

MasculineSingularDualPlural
Nominativedhātuḥ dhātū dhātavaḥ
Vocativedhāto dhātū dhātavaḥ
Accusativedhātum dhātū dhātūn
Instrumentaldhātunā dhātubhyām dhātubhiḥ
Dativedhātave dhātubhyām dhātubhyaḥ
Ablativedhātoḥ dhātubhyām dhātubhyaḥ
Genitivedhātoḥ dhātvoḥ dhātūnām
Locativedhātau dhātvoḥ dhātuṣu

Compound dhātu -

Adverb -dhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria