Declension table of dhātu

Deva

FeminineSingularDualPlural
Nominativedhātuḥ dhātū dhātavaḥ
Vocativedhāto dhātū dhātavaḥ
Accusativedhātum dhātū dhātūḥ
Instrumentaldhātvā dhātubhyām dhātubhiḥ
Dativedhātvai dhātave dhātubhyām dhātubhyaḥ
Ablativedhātvāḥ dhātoḥ dhātubhyām dhātubhyaḥ
Genitivedhātvāḥ dhātoḥ dhātvoḥ dhātūnām
Locativedhātvām dhātau dhātvoḥ dhātuṣu

Compound dhātu -

Adverb -dhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria