Declension table of dhātakī

Deva

FeminineSingularDualPlural
Nominativedhātakī dhātakyau dhātakyaḥ
Vocativedhātaki dhātakyau dhātakyaḥ
Accusativedhātakīm dhātakyau dhātakīḥ
Instrumentaldhātakyā dhātakībhyām dhātakībhiḥ
Dativedhātakyai dhātakībhyām dhātakībhyaḥ
Ablativedhātakyāḥ dhātakībhyām dhātakībhyaḥ
Genitivedhātakyāḥ dhātakyoḥ dhātakīnām
Locativedhātakyām dhātakyoḥ dhātakīṣu

Compound dhātaki - dhātakī -

Adverb -dhātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria