Declension table of dhārtarāṣṭra

Deva

NeuterSingularDualPlural
Nominativedhārtarāṣṭram dhārtarāṣṭre dhārtarāṣṭrāṇi
Vocativedhārtarāṣṭra dhārtarāṣṭre dhārtarāṣṭrāṇi
Accusativedhārtarāṣṭram dhārtarāṣṭre dhārtarāṣṭrāṇi
Instrumentaldhārtarāṣṭreṇa dhārtarāṣṭrābhyām dhārtarāṣṭraiḥ
Dativedhārtarāṣṭrāya dhārtarāṣṭrābhyām dhārtarāṣṭrebhyaḥ
Ablativedhārtarāṣṭrāt dhārtarāṣṭrābhyām dhārtarāṣṭrebhyaḥ
Genitivedhārtarāṣṭrasya dhārtarāṣṭrayoḥ dhārtarāṣṭrāṇām
Locativedhārtarāṣṭre dhārtarāṣṭrayoḥ dhārtarāṣṭreṣu

Compound dhārtarāṣṭra -

Adverb -dhārtarāṣṭram -dhārtarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria