Declension table of ?dhārayatkṣiti

Deva

MasculineSingularDualPlural
Nominativedhārayatkṣitiḥ dhārayatkṣitī dhārayatkṣitayaḥ
Vocativedhārayatkṣite dhārayatkṣitī dhārayatkṣitayaḥ
Accusativedhārayatkṣitim dhārayatkṣitī dhārayatkṣitīn
Instrumentaldhārayatkṣitinā dhārayatkṣitibhyām dhārayatkṣitibhiḥ
Dativedhārayatkṣitaye dhārayatkṣitibhyām dhārayatkṣitibhyaḥ
Ablativedhārayatkṣiteḥ dhārayatkṣitibhyām dhārayatkṣitibhyaḥ
Genitivedhārayatkṣiteḥ dhārayatkṣityoḥ dhārayatkṣitīnām
Locativedhārayatkṣitau dhārayatkṣityoḥ dhārayatkṣitiṣu

Compound dhārayatkṣiti -

Adverb -dhārayatkṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria