सुबन्तावली ?धारयत्क्षिति

Roma

पुमान्एकद्विबहु
प्रथमाधारयत्क्षितिः धारयत्क्षिती धारयत्क्षितयः
सम्बोधनम्धारयत्क्षिते धारयत्क्षिती धारयत्क्षितयः
द्वितीयाधारयत्क्षितिम् धारयत्क्षिती धारयत्क्षितीन्
तृतीयाधारयत्क्षितिना धारयत्क्षितिभ्याम् धारयत्क्षितिभिः
चतुर्थीधारयत्क्षितये धारयत्क्षितिभ्याम् धारयत्क्षितिभ्यः
पञ्चमीधारयत्क्षितेः धारयत्क्षितिभ्याम् धारयत्क्षितिभ्यः
षष्ठीधारयत्क्षितेः धारयत्क्षित्योः धारयत्क्षितीनाम्
सप्तमीधारयत्क्षितौ धारयत्क्षित्योः धारयत्क्षितिषु

समास धारयत्क्षिति

अव्यय ॰धारयत्क्षिति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria