Declension table of ?dhārayadvat

Deva

MasculineSingularDualPlural
Nominativedhārayadvān dhārayadvantau dhārayadvantaḥ
Vocativedhārayadvan dhārayadvantau dhārayadvantaḥ
Accusativedhārayadvantam dhārayadvantau dhārayadvataḥ
Instrumentaldhārayadvatā dhārayadvadbhyām dhārayadvadbhiḥ
Dativedhārayadvate dhārayadvadbhyām dhārayadvadbhyaḥ
Ablativedhārayadvataḥ dhārayadvadbhyām dhārayadvadbhyaḥ
Genitivedhārayadvataḥ dhārayadvatoḥ dhārayadvatām
Locativedhārayadvati dhārayadvatoḥ dhārayadvatsu

Compound dhārayadvat -

Adverb -dhārayadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria