सुबन्तावली ?धारयद्वत्

Roma

पुमान्एकद्विबहु
प्रथमाधारयद्वान् धारयद्वन्तौ धारयद्वन्तः
सम्बोधनम्धारयद्वन् धारयद्वन्तौ धारयद्वन्तः
द्वितीयाधारयद्वन्तम् धारयद्वन्तौ धारयद्वतः
तृतीयाधारयद्वता धारयद्वद्भ्याम् धारयद्वद्भिः
चतुर्थीधारयद्वते धारयद्वद्भ्याम् धारयद्वद्भ्यः
पञ्चमीधारयद्वतः धारयद्वद्भ्याम् धारयद्वद्भ्यः
षष्ठीधारयद्वतः धारयद्वतोः धारयद्वताम्
सप्तमीधारयद्वति धारयद्वतोः धारयद्वत्सु

समास धारयद्वत्

अव्यय ॰धारयद्वन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria