Declension table of dhāraka

Deva

MasculineSingularDualPlural
Nominativedhārakaḥ dhārakau dhārakāḥ
Vocativedhāraka dhārakau dhārakāḥ
Accusativedhārakam dhārakau dhārakān
Instrumentaldhārakeṇa dhārakābhyām dhārakaiḥ
Dativedhārakāya dhārakābhyām dhārakebhyaḥ
Ablativedhārakāt dhārakābhyām dhārakebhyaḥ
Genitivedhārakasya dhārakayoḥ dhārakāṇām
Locativedhārake dhārakayoḥ dhārakeṣu

Compound dhāraka -

Adverb -dhārakam -dhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria