Declension table of dhārāsampāta

Deva

MasculineSingularDualPlural
Nominativedhārāsampātaḥ dhārāsampātau dhārāsampātāḥ
Vocativedhārāsampāta dhārāsampātau dhārāsampātāḥ
Accusativedhārāsampātam dhārāsampātau dhārāsampātān
Instrumentaldhārāsampātena dhārāsampātābhyām dhārāsampātaiḥ dhārāsampātebhiḥ
Dativedhārāsampātāya dhārāsampātābhyām dhārāsampātebhyaḥ
Ablativedhārāsampātāt dhārāsampātābhyām dhārāsampātebhyaḥ
Genitivedhārāsampātasya dhārāsampātayoḥ dhārāsampātānām
Locativedhārāsampāte dhārāsampātayoḥ dhārāsampāteṣu

Compound dhārāsampāta -

Adverb -dhārāsampātam -dhārāsampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria