Declension table of dhārānipāta

Deva

MasculineSingularDualPlural
Nominativedhārānipātaḥ dhārānipātau dhārānipātāḥ
Vocativedhārānipāta dhārānipātau dhārānipātāḥ
Accusativedhārānipātam dhārānipātau dhārānipātān
Instrumentaldhārānipātena dhārānipātābhyām dhārānipātaiḥ dhārānipātebhiḥ
Dativedhārānipātāya dhārānipātābhyām dhārānipātebhyaḥ
Ablativedhārānipātāt dhārānipātābhyām dhārānipātebhyaḥ
Genitivedhārānipātasya dhārānipātayoḥ dhārānipātānām
Locativedhārānipāte dhārānipātayoḥ dhārānipāteṣu

Compound dhārānipāta -

Adverb -dhārānipātam -dhārānipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria