Declension table of dhārāgṛha

Deva

NeuterSingularDualPlural
Nominativedhārāgṛham dhārāgṛhe dhārāgṛhāṇi
Vocativedhārāgṛha dhārāgṛhe dhārāgṛhāṇi
Accusativedhārāgṛham dhārāgṛhe dhārāgṛhāṇi
Instrumentaldhārāgṛheṇa dhārāgṛhābhyām dhārāgṛhaiḥ
Dativedhārāgṛhāya dhārāgṛhābhyām dhārāgṛhebhyaḥ
Ablativedhārāgṛhāt dhārāgṛhābhyām dhārāgṛhebhyaḥ
Genitivedhārāgṛhasya dhārāgṛhayoḥ dhārāgṛhāṇām
Locativedhārāgṛhe dhārāgṛhayoḥ dhārāgṛheṣu

Compound dhārāgṛha -

Adverb -dhārāgṛham -dhārāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria