Declension table of dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbha

Deva

MasculineSingularDualPlural
Nominativedhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhaḥ dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhau dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāḥ
Vocativedhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbha dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhau dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāḥ
Accusativedhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbham dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhau dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhān
Instrumentaldhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbheṇa dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhābhyām dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhaiḥ
Dativedhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāya dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhābhyām dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhebhyaḥ
Ablativedhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāt dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhābhyām dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhebhyaḥ
Genitivedhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhasya dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhayoḥ dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāṇām
Locativedhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhe dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhayoḥ dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbheṣu

Compound dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbha -

Adverb -dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbham -dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria