सुबन्तावली धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भ

Roma

पुमान्एकद्विबहु
प्रथमाधारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भः धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भौ धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाः
सम्बोधनम्धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भ धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भौ धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाः
द्वितीयाधारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भम् धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भौ धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भान्
तृतीयाधारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भेण धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाभ्याम् धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भैः
चतुर्थीधारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाय धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाभ्याम् धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भेभ्यः
पञ्चमीधारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भात् धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाभ्याम् धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भेभ्यः
षष्ठीधारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भस्य धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भयोः धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाणाम्
सप्तमीधारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भे धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भयोः धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भेषु

समास धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भ

अव्यय ॰धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भम् ॰धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria