सुबन्तावली धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भः | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भौ | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाः |
सम्बोधनम् | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भ | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भौ | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाः |
द्वितीया | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भम् | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भौ | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भान् |
तृतीया | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भेण | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाभ्याम् | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भैः |
चतुर्थी | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाय | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाभ्याम् | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भेभ्यः |
पञ्चमी | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भात् | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाभ्याम् | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भेभ्यः |
षष्ठी | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भस्य | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भयोः | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भाणाम् |
सप्तमी | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भे | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भयोः | धारणीमुखसर्वजगत्प्रणिधिसन्धारणगर्भेषु |