Declension table of dhāraṇamātṛkā

Deva

FeminineSingularDualPlural
Nominativedhāraṇamātṛkā dhāraṇamātṛke dhāraṇamātṛkāḥ
Vocativedhāraṇamātṛke dhāraṇamātṛke dhāraṇamātṛkāḥ
Accusativedhāraṇamātṛkām dhāraṇamātṛke dhāraṇamātṛkāḥ
Instrumentaldhāraṇamātṛkayā dhāraṇamātṛkābhyām dhāraṇamātṛkābhiḥ
Dativedhāraṇamātṛkāyai dhāraṇamātṛkābhyām dhāraṇamātṛkābhyaḥ
Ablativedhāraṇamātṛkāyāḥ dhāraṇamātṛkābhyām dhāraṇamātṛkābhyaḥ
Genitivedhāraṇamātṛkāyāḥ dhāraṇamātṛkayoḥ dhāraṇamātṛkāṇām
Locativedhāraṇamātṛkāyām dhāraṇamātṛkayoḥ dhāraṇamātṛkāsu

Adverb -dhāraṇamātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria