Declension table of ?dhārṣṭyabhūmi

Deva

FeminineSingularDualPlural
Nominativedhārṣṭyabhūmiḥ dhārṣṭyabhūmī dhārṣṭyabhūmayaḥ
Vocativedhārṣṭyabhūme dhārṣṭyabhūmī dhārṣṭyabhūmayaḥ
Accusativedhārṣṭyabhūmim dhārṣṭyabhūmī dhārṣṭyabhūmīḥ
Instrumentaldhārṣṭyabhūmyā dhārṣṭyabhūmibhyām dhārṣṭyabhūmibhiḥ
Dativedhārṣṭyabhūmyai dhārṣṭyabhūmaye dhārṣṭyabhūmibhyām dhārṣṭyabhūmibhyaḥ
Ablativedhārṣṭyabhūmyāḥ dhārṣṭyabhūmeḥ dhārṣṭyabhūmibhyām dhārṣṭyabhūmibhyaḥ
Genitivedhārṣṭyabhūmyāḥ dhārṣṭyabhūmeḥ dhārṣṭyabhūmyoḥ dhārṣṭyabhūmīnām
Locativedhārṣṭyabhūmyām dhārṣṭyabhūmau dhārṣṭyabhūmyoḥ dhārṣṭyabhūmiṣu

Compound dhārṣṭyabhūmi -

Adverb -dhārṣṭyabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria