सुबन्तावली ?धार्ष्ट्यभूमि

Roma

स्त्रीएकद्विबहु
प्रथमाधार्ष्ट्यभूमिः धार्ष्ट्यभूमी धार्ष्ट्यभूमयः
सम्बोधनम्धार्ष्ट्यभूमे धार्ष्ट्यभूमी धार्ष्ट्यभूमयः
द्वितीयाधार्ष्ट्यभूमिम् धार्ष्ट्यभूमी धार्ष्ट्यभूमीः
तृतीयाधार्ष्ट्यभूम्या धार्ष्ट्यभूमिभ्याम् धार्ष्ट्यभूमिभिः
चतुर्थीधार्ष्ट्यभूम्यै धार्ष्ट्यभूमये धार्ष्ट्यभूमिभ्याम् धार्ष्ट्यभूमिभ्यः
पञ्चमीधार्ष्ट्यभूम्याः धार्ष्ट्यभूमेः धार्ष्ट्यभूमिभ्याम् धार्ष्ट्यभूमिभ्यः
षष्ठीधार्ष्ट्यभूम्याः धार्ष्ट्यभूमेः धार्ष्ट्यभूम्योः धार्ष्ट्यभूमीनाम्
सप्तमीधार्ष्ट्यभूम्याम् धार्ष्ट्यभूमौ धार्ष्ट्यभूम्योः धार्ष्ट्यभूमिषु

समास धार्ष्ट्यभूमि

अव्यय ॰धार्ष्ट्यभूमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria