Declension table of dhānyavat

Deva

MasculineSingularDualPlural
Nominativedhānyavān dhānyavantau dhānyavantaḥ
Vocativedhānyavan dhānyavantau dhānyavantaḥ
Accusativedhānyavantam dhānyavantau dhānyavataḥ
Instrumentaldhānyavatā dhānyavadbhyām dhānyavadbhiḥ
Dativedhānyavate dhānyavadbhyām dhānyavadbhyaḥ
Ablativedhānyavataḥ dhānyavadbhyām dhānyavadbhyaḥ
Genitivedhānyavataḥ dhānyavatoḥ dhānyavatām
Locativedhānyavati dhānyavatoḥ dhānyavatsu

Compound dhānyavat -

Adverb -dhānyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria