Declension table of ?dhānyapañcaka

Deva

NeuterSingularDualPlural
Nominativedhānyapañcakam dhānyapañcake dhānyapañcakāni
Vocativedhānyapañcaka dhānyapañcake dhānyapañcakāni
Accusativedhānyapañcakam dhānyapañcake dhānyapañcakāni
Instrumentaldhānyapañcakena dhānyapañcakābhyām dhānyapañcakaiḥ
Dativedhānyapañcakāya dhānyapañcakābhyām dhānyapañcakebhyaḥ
Ablativedhānyapañcakāt dhānyapañcakābhyām dhānyapañcakebhyaḥ
Genitivedhānyapañcakasya dhānyapañcakayoḥ dhānyapañcakānām
Locativedhānyapañcake dhānyapañcakayoḥ dhānyapañcakeṣu

Compound dhānyapañcaka -

Adverb -dhānyapañcakam -dhānyapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria