सुबन्तावली ?धान्यपञ्चक

Roma

नपुंसकम्एकद्विबहु
प्रथमाधान्यपञ्चकम् धान्यपञ्चके धान्यपञ्चकानि
सम्बोधनम्धान्यपञ्चक धान्यपञ्चके धान्यपञ्चकानि
द्वितीयाधान्यपञ्चकम् धान्यपञ्चके धान्यपञ्चकानि
तृतीयाधान्यपञ्चकेन धान्यपञ्चकाभ्याम् धान्यपञ्चकैः
चतुर्थीधान्यपञ्चकाय धान्यपञ्चकाभ्याम् धान्यपञ्चकेभ्यः
पञ्चमीधान्यपञ्चकात् धान्यपञ्चकाभ्याम् धान्यपञ्चकेभ्यः
षष्ठीधान्यपञ्चकस्य धान्यपञ्चकयोः धान्यपञ्चकानाम्
सप्तमीधान्यपञ्चके धान्यपञ्चकयोः धान्यपञ्चकेषु

समास धान्यपञ्चक

अव्यय ॰धान्यपञ्चकम् ॰धान्यपञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria