Declension table of ?dhānyapata

Deva

MasculineSingularDualPlural
Nominativedhānyapataḥ dhānyapatau dhānyapatāḥ
Vocativedhānyapata dhānyapatau dhānyapatāḥ
Accusativedhānyapatam dhānyapatau dhānyapatān
Instrumentaldhānyapatena dhānyapatābhyām dhānyapataiḥ dhānyapatebhiḥ
Dativedhānyapatāya dhānyapatābhyām dhānyapatebhyaḥ
Ablativedhānyapatāt dhānyapatābhyām dhānyapatebhyaḥ
Genitivedhānyapatasya dhānyapatayoḥ dhānyapatānām
Locativedhānyapate dhānyapatayoḥ dhānyapateṣu

Compound dhānyapata -

Adverb -dhānyapatam -dhānyapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria