सुबन्तावली ?धान्यपत

Roma

पुमान्एकद्विबहु
प्रथमाधान्यपतः धान्यपतौ धान्यपताः
सम्बोधनम्धान्यपत धान्यपतौ धान्यपताः
द्वितीयाधान्यपतम् धान्यपतौ धान्यपतान्
तृतीयाधान्यपतेन धान्यपताभ्याम् धान्यपतैः धान्यपतेभिः
चतुर्थीधान्यपताय धान्यपताभ्याम् धान्यपतेभ्यः
पञ्चमीधान्यपतात् धान्यपताभ्याम् धान्यपतेभ्यः
षष्ठीधान्यपतस्य धान्यपतयोः धान्यपतानाम्
सप्तमीधान्यपते धान्यपतयोः धान्यपतेषु

समास धान्यपत

अव्यय ॰धान्यपतम् ॰धान्यपतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria