Declension table of dhānyaka

Deva

MasculineSingularDualPlural
Nominativedhānyakaḥ dhānyakau dhānyakāḥ
Vocativedhānyaka dhānyakau dhānyakāḥ
Accusativedhānyakam dhānyakau dhānyakān
Instrumentaldhānyakena dhānyakābhyām dhānyakaiḥ
Dativedhānyakāya dhānyakābhyām dhānyakebhyaḥ
Ablativedhānyakāt dhānyakābhyām dhānyakebhyaḥ
Genitivedhānyakasya dhānyakayoḥ dhānyakānām
Locativedhānyake dhānyakayoḥ dhānyakeṣu

Compound dhānyaka -

Adverb -dhānyakam -dhānyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria