Declension table of dhānyabīja

Deva

NeuterSingularDualPlural
Nominativedhānyabījam dhānyabīje dhānyabījāni
Vocativedhānyabīja dhānyabīje dhānyabījāni
Accusativedhānyabījam dhānyabīje dhānyabījāni
Instrumentaldhānyabījena dhānyabījābhyām dhānyabījaiḥ
Dativedhānyabījāya dhānyabījābhyām dhānyabījebhyaḥ
Ablativedhānyabījāt dhānyabījābhyām dhānyabījebhyaḥ
Genitivedhānyabījasya dhānyabījayoḥ dhānyabījānām
Locativedhānyabīje dhānyabījayoḥ dhānyabījeṣu

Compound dhānyabīja -

Adverb -dhānyabījam -dhānyabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria