Declension table of dhānya

Deva

MasculineSingularDualPlural
Nominativedhānyaḥ dhānyau dhānyāḥ
Vocativedhānya dhānyau dhānyāḥ
Accusativedhānyam dhānyau dhānyān
Instrumentaldhānyena dhānyābhyām dhānyaiḥ dhānyebhiḥ
Dativedhānyāya dhānyābhyām dhānyebhyaḥ
Ablativedhānyāt dhānyābhyām dhānyebhyaḥ
Genitivedhānyasya dhānyayoḥ dhānyānām
Locativedhānye dhānyayoḥ dhānyeṣu

Compound dhānya -

Adverb -dhānyam -dhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria