Declension table of dhānaka

Deva

MasculineSingularDualPlural
Nominativedhānakaḥ dhānakau dhānakāḥ
Vocativedhānaka dhānakau dhānakāḥ
Accusativedhānakam dhānakau dhānakān
Instrumentaldhānakena dhānakābhyām dhānakaiḥ dhānakebhiḥ
Dativedhānakāya dhānakābhyām dhānakebhyaḥ
Ablativedhānakāt dhānakābhyām dhānakebhyaḥ
Genitivedhānakasya dhānakayoḥ dhānakānām
Locativedhānake dhānakayoḥ dhānakeṣu

Compound dhānaka -

Adverb -dhānakam -dhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria