Declension table of dhāmacchad

Deva

NeuterSingularDualPlural
Nominativedhāmacchat dhāmacchadī dhāmacchandi
Vocativedhāmacchat dhāmacchadī dhāmacchandi
Accusativedhāmacchat dhāmacchadī dhāmacchandi
Instrumentaldhāmacchadā dhāmacchadbhyām dhāmacchadbhiḥ
Dativedhāmacchade dhāmacchadbhyām dhāmacchadbhyaḥ
Ablativedhāmacchadaḥ dhāmacchadbhyām dhāmacchadbhyaḥ
Genitivedhāmacchadaḥ dhāmacchadoḥ dhāmacchadām
Locativedhāmacchadi dhāmacchadoḥ dhāmacchatsu

Compound dhāmacchat -

Adverb -dhāmacchat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria